नेपालसंस्कृतविश्वविद्यालयान्तर्गते पिण्डेश्वरविद्यापीठे धराने संस्कृत–प्राध्यापनरतेन विद्यावारिधिकेन भवानीशङ्करभट्टराई नामकेन गीतकारेण रचितं मास्कं धारय… इत्याख्यं संस्कृतगीतं तदुपरि छायाङ्कितं श्रव्यदृश्यचित्रं च श्रावणमासस्य द्वितीये सप्ताहे जुमतन्त्रेण लोकार्पितं वर्तते । नेपाले कोरोनाविषाणो: प्रभाव अधिकतरजातायां बेलायां जना: तस्मात् सावधाना: भवेयु:, गृहत: बहिर्गत्वा प्रत्यावर्तनकाले फेनिलेन हस्तं प्रक्षालयेयु:, गेहे तिष्ठेयु:, वनौषधिं संसेव्य स्वास्थ्यरक्षां कुर्यु:, वृद्धबालकरोगिण: रक्षेयु:, महर्षिभि: परिपालितां प्राकृतिकीं जीवनपद्धतिं गृह्णीयु: इति बोधनाय श्रव्यदृश्यमाध्यमेन प्रकृतेन गीतेन प्रयास: कृतो दृश्यत इति गीतकार: व्यज्ञापयत । जयतु संस्कृतम् नामिकया संस्थया आयोजितायां लोकार्पणजुमसभायां नैपाल: प्रसिद्ध: गीतकार: कृष्णहरिबराल: गीतोपरि रचितं भिडियोचित्रं प्रदर्शनारम्भं कृत्वा- अनेन गीतेन कोरोनाविषाणो: विरुद्धं चेतनाप्रकाशने, भीतानां त्रस्तानां च जनानां मनसि मानसिकी शान्तिप्रदाने, मनोरञ्जनदाने तथा संस्कृतगीतसङ्गीतयो: प्रवर्द्धने च महद्योगदानं प्रदास्यत इति अभाषत । संस्कृतगीतलेखनस्य दीर्घतमायां परम्परायां भगवद्भक्तिविषये, प्रेमविषये, जीवनदर्शने तथान्येषु अनेकेषु विषयेषु च वेणुगीतं, भ्रमरगीतं, मधुराष्टकम्, गोपिगीतं प्रभृतीनि गीतानि जयदेवादिभि: रचितानि सन्ति परमध्यावधि चेतनागीतं प्रकाशितं न दृश्यते अत: अस्य गीतस्य पृथग् वैशिष्ट्य वरीवर्तीति असौ भाषणकाले अवोचत । गीतमिदं सरलतमं दृश्यपटलमाध्यमेन भावबोध्यं च वर्तत, अत: संस्कृतस्य अनभिज्ञ: जन अपि एतत् श्रुत्वा दृष्ट्वा च सहसैव बुध्यत इति लोकार्पणे समीक्षकत्वेन समागत: स्वामी केशवानन्दवर्य: सूचितवान् । संस्कृतगीते मास्कशब्दस्य प्रयोग: उचित: न वा इति सहभागिनां जिज्ञासां शमयन् असौ – यद्यपि अधुना मास्कशब्द: आङ्ग्लभाषायां रुढ: मन्यते तथापि मस्क्यते गम्यते व्याधि: अनेन इति व्युत्पत्पत्तिद्वारा मस्क गतौ इत्यस्माद् धातो: व्याधिनिवारणसाधनरुपेण अयं मास्कशब्द: संस्कृते अपि साधयितुं शक्य इति स्पष्टीकृतवान् । पुनरसौ अभाषत– काव्यस्य अनेकेषु प्रयोजनेषु श्रोतृणां अमङ्गलनिवारणम्, कान्तासम्मितोपदेशप्रदानञ्च अन्यतमम्, गीतमिदं भावकानां व्याधिजन्यामङ्गलनाशाय सुललितै: शब्दराशिभि: आनन्दप्रदानाय च क्षम: वर्तत, अत: शास्त्रीयदृशा अपि प्रकृतं गीतं समुचितं प्रतिभाति इत्यसौ ज्ञापितवान्।
प्रस्तुतगीते नैपालै: प्रसिद्धै:– विश्वनेपाली, लोचनभट्टराई, बुनु श्रेष्ठप्रभृतिभि: सप्तगायकै: गायिकाभिश्च सुमधुरं गानं प्रदत्तं अस्ति चेत् दीपाश्रीनिरौलाप्रभृतिभि: चर्चिताभि: अभिनेत्रीभिश्च अभिनयं प्रस्तुत्य मास्कधारणस्य चेतना प्रवाहिता वर्तते।
गीतस्य युट्युबप्रसारणं ओएसआर डिजिटलनामकेन काष्ठमण्डपस्थेन युट्युबसंस्थानेन कृतं वर्तते ।
गीतकारस्य परिचयादिविवरणम्-
नाम– डा. भवानीशङ्कर भट्टराई ।
पद– उपप्राध्यापक: ।
सेवा– नेपालसंस्कृतविश्वविद्यालय:, पिण्डेश्वरविद्यापीठं धरान-नेपाल: ।
गीतानुवाद: – नेपालीगीतानां संस्कृते अनुवाद: ।
१ फूलको आँखामा फूलै संसार… पुष्पे अक्षिणि पुष्पं संसार: …
२ जसो गर जे भन …. यथा कुरु यत्र नय….
विषय:- नव्यव्याकरणम् ( पञ्चविंशतिवर्षेभ्य: नव्यव्याकरणाध्यापनम् )
सम्पर्कसूत्रम्
Facebook - BHAWANI SHANKAR BHATTARAI
What's App - 977-9852034566
Gmail- [email protected]